Declension table of ?makarandavāsa

Deva

MasculineSingularDualPlural
Nominativemakarandavāsaḥ makarandavāsau makarandavāsāḥ
Vocativemakarandavāsa makarandavāsau makarandavāsāḥ
Accusativemakarandavāsam makarandavāsau makarandavāsān
Instrumentalmakarandavāsena makarandavāsābhyām makarandavāsaiḥ makarandavāsebhiḥ
Dativemakarandavāsāya makarandavāsābhyām makarandavāsebhyaḥ
Ablativemakarandavāsāt makarandavāsābhyām makarandavāsebhyaḥ
Genitivemakarandavāsasya makarandavāsayoḥ makarandavāsānām
Locativemakarandavāse makarandavāsayoḥ makarandavāseṣu

Compound makarandavāsa -

Adverb -makarandavāsam -makarandavāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria