Declension table of ?makaramāsa

Deva

MasculineSingularDualPlural
Nominativemakaramāsaḥ makaramāsau makaramāsāḥ
Vocativemakaramāsa makaramāsau makaramāsāḥ
Accusativemakaramāsam makaramāsau makaramāsān
Instrumentalmakaramāsena makaramāsābhyām makaramāsaiḥ makaramāsebhiḥ
Dativemakaramāsāya makaramāsābhyām makaramāsebhyaḥ
Ablativemakaramāsāt makaramāsābhyām makaramāsebhyaḥ
Genitivemakaramāsasya makaramāsayoḥ makaramāsānām
Locativemakaramāse makaramāsayoḥ makaramāseṣu

Compound makaramāsa -

Adverb -makaramāsam -makaramāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria