Declension table of ?makarāśva

Deva

MasculineSingularDualPlural
Nominativemakarāśvaḥ makarāśvau makarāśvāḥ
Vocativemakarāśva makarāśvau makarāśvāḥ
Accusativemakarāśvam makarāśvau makarāśvān
Instrumentalmakarāśvena makarāśvābhyām makarāśvaiḥ makarāśvebhiḥ
Dativemakarāśvāya makarāśvābhyām makarāśvebhyaḥ
Ablativemakarāśvāt makarāśvābhyām makarāśvebhyaḥ
Genitivemakarāśvasya makarāśvayoḥ makarāśvānām
Locativemakarāśve makarāśvayoḥ makarāśveṣu

Compound makarāśva -

Adverb -makarāśvam -makarāśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria