Declension table of ?makarāṅka

Deva

MasculineSingularDualPlural
Nominativemakarāṅkaḥ makarāṅkau makarāṅkāḥ
Vocativemakarāṅka makarāṅkau makarāṅkāḥ
Accusativemakarāṅkam makarāṅkau makarāṅkān
Instrumentalmakarāṅkeṇa makarāṅkābhyām makarāṅkaiḥ makarāṅkebhiḥ
Dativemakarāṅkāya makarāṅkābhyām makarāṅkebhyaḥ
Ablativemakarāṅkāt makarāṅkābhyām makarāṅkebhyaḥ
Genitivemakarāṅkasya makarāṅkayoḥ makarāṅkāṇām
Locativemakarāṅke makarāṅkayoḥ makarāṅkeṣu

Compound makarāṅka -

Adverb -makarāṅkam -makarāṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria