Declension table of ?makṣūyu

Deva

MasculineSingularDualPlural
Nominativemakṣūyuḥ makṣūyū makṣūyavaḥ
Vocativemakṣūyo makṣūyū makṣūyavaḥ
Accusativemakṣūyum makṣūyū makṣūyūn
Instrumentalmakṣūyuṇā makṣūyubhyām makṣūyubhiḥ
Dativemakṣūyave makṣūyubhyām makṣūyubhyaḥ
Ablativemakṣūyoḥ makṣūyubhyām makṣūyubhyaḥ
Genitivemakṣūyoḥ makṣūyvoḥ makṣūyūṇām
Locativemakṣūyau makṣūyvoḥ makṣūyuṣu

Compound makṣūyu -

Adverb -makṣūyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria