Declension table of ?makṣūtama

Deva

MasculineSingularDualPlural
Nominativemakṣūtamaḥ makṣūtamau makṣūtamāḥ
Vocativemakṣūtama makṣūtamau makṣūtamāḥ
Accusativemakṣūtamam makṣūtamau makṣūtamān
Instrumentalmakṣūtamena makṣūtamābhyām makṣūtamaiḥ makṣūtamebhiḥ
Dativemakṣūtamāya makṣūtamābhyām makṣūtamebhyaḥ
Ablativemakṣūtamāt makṣūtamābhyām makṣūtamebhyaḥ
Genitivemakṣūtamasya makṣūtamayoḥ makṣūtamānām
Locativemakṣūtame makṣūtamayoḥ makṣūtameṣu

Compound makṣūtama -

Adverb -makṣūtamam -makṣūtamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria