Declension table of ?makṣūjavas

Deva

NeuterSingularDualPlural
Nominativemakṣūjavat makṣūjoṣī makṣūjavāṃsi
Vocativemakṣūjavat makṣūjoṣī makṣūjavāṃsi
Accusativemakṣūjavat makṣūjoṣī makṣūjavāṃsi
Instrumentalmakṣūjoṣā makṣūjavadbhyām makṣūjavadbhiḥ
Dativemakṣūjoṣe makṣūjavadbhyām makṣūjavadbhyaḥ
Ablativemakṣūjoṣaḥ makṣūjavadbhyām makṣūjavadbhyaḥ
Genitivemakṣūjoṣaḥ makṣūjoṣoḥ makṣūjoṣām
Locativemakṣūjoṣi makṣūjoṣoḥ makṣūjavatsu

Compound makṣūjavat -

Adverb -makṣūjavat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria