Declension table of ?makṣūjavas

Deva

MasculineSingularDualPlural
Nominativemakṣūjavān makṣūjavāṃsau makṣūjavāṃsaḥ
Vocativemakṣūjavan makṣūjavāṃsau makṣūjavāṃsaḥ
Accusativemakṣūjavāṃsam makṣūjavāṃsau makṣūjoṣaḥ
Instrumentalmakṣūjoṣā makṣūjavadbhyām makṣūjavadbhiḥ
Dativemakṣūjoṣe makṣūjavadbhyām makṣūjavadbhyaḥ
Ablativemakṣūjoṣaḥ makṣūjavadbhyām makṣūjavadbhyaḥ
Genitivemakṣūjoṣaḥ makṣūjoṣoḥ makṣūjoṣām
Locativemakṣūjoṣi makṣūjoṣoḥ makṣūjavatsu

Compound makṣūjavat -

Adverb -makṣūjavas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria