Declension table of ?makṣuṇa

Deva

NeuterSingularDualPlural
Nominativemakṣuṇam makṣuṇe makṣuṇāni
Vocativemakṣuṇa makṣuṇe makṣuṇāni
Accusativemakṣuṇam makṣuṇe makṣuṇāni
Instrumentalmakṣuṇena makṣuṇābhyām makṣuṇaiḥ
Dativemakṣuṇāya makṣuṇābhyām makṣuṇebhyaḥ
Ablativemakṣuṇāt makṣuṇābhyām makṣuṇebhyaḥ
Genitivemakṣuṇasya makṣuṇayoḥ makṣuṇānām
Locativemakṣuṇe makṣuṇayoḥ makṣuṇeṣu

Compound makṣuṇa -

Adverb -makṣuṇam -makṣuṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria