Declension table of ?makṣuṅgama

Deva

NeuterSingularDualPlural
Nominativemakṣuṅgamam makṣuṅgame makṣuṅgamāṇi
Vocativemakṣuṅgama makṣuṅgame makṣuṅgamāṇi
Accusativemakṣuṅgamam makṣuṅgame makṣuṅgamāṇi
Instrumentalmakṣuṅgameṇa makṣuṅgamābhyām makṣuṅgamaiḥ
Dativemakṣuṅgamāya makṣuṅgamābhyām makṣuṅgamebhyaḥ
Ablativemakṣuṅgamāt makṣuṅgamābhyām makṣuṅgamebhyaḥ
Genitivemakṣuṅgamasya makṣuṅgamayoḥ makṣuṅgamāṇām
Locativemakṣuṅgame makṣuṅgamayoḥ makṣuṅgameṣu

Compound makṣuṅgama -

Adverb -makṣuṅgamam -makṣuṅgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria