Declension table of ?makṣuṅgama

Deva

MasculineSingularDualPlural
Nominativemakṣuṅgamaḥ makṣuṅgamau makṣuṅgamāḥ
Vocativemakṣuṅgama makṣuṅgamau makṣuṅgamāḥ
Accusativemakṣuṅgamam makṣuṅgamau makṣuṅgamān
Instrumentalmakṣuṅgameṇa makṣuṅgamābhyām makṣuṅgamaiḥ makṣuṅgamebhiḥ
Dativemakṣuṅgamāya makṣuṅgamābhyām makṣuṅgamebhyaḥ
Ablativemakṣuṅgamāt makṣuṅgamābhyām makṣuṅgamebhyaḥ
Genitivemakṣuṅgamasya makṣuṅgamayoḥ makṣuṅgamāṇām
Locativemakṣuṅgame makṣuṅgamayoḥ makṣuṅgameṣu

Compound makṣuṅgama -

Adverb -makṣuṅgamam -makṣuṅgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria