Declension table of ?makṣikāmala

Deva

NeuterSingularDualPlural
Nominativemakṣikāmalam makṣikāmale makṣikāmalāni
Vocativemakṣikāmala makṣikāmale makṣikāmalāni
Accusativemakṣikāmalam makṣikāmale makṣikāmalāni
Instrumentalmakṣikāmalena makṣikāmalābhyām makṣikāmalaiḥ
Dativemakṣikāmalāya makṣikāmalābhyām makṣikāmalebhyaḥ
Ablativemakṣikāmalāt makṣikāmalābhyām makṣikāmalebhyaḥ
Genitivemakṣikāmalasya makṣikāmalayoḥ makṣikāmalānām
Locativemakṣikāmale makṣikāmalayoḥ makṣikāmaleṣu

Compound makṣikāmala -

Adverb -makṣikāmalam -makṣikāmalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria