Declension table of makṣikā

Deva

FeminineSingularDualPlural
Nominativemakṣikā makṣike makṣikāḥ
Vocativemakṣike makṣike makṣikāḥ
Accusativemakṣikām makṣike makṣikāḥ
Instrumentalmakṣikayā makṣikābhyām makṣikābhiḥ
Dativemakṣikāyai makṣikābhyām makṣikābhyaḥ
Ablativemakṣikāyāḥ makṣikābhyām makṣikābhyaḥ
Genitivemakṣikāyāḥ makṣikayoḥ makṣikāṇām
Locativemakṣikāyām makṣikayoḥ makṣikāsu

Adverb -makṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria