Declension table of makṣīkā

Deva

FeminineSingularDualPlural
Nominativemakṣīkā makṣīke makṣīkāḥ
Vocativemakṣīke makṣīke makṣīkāḥ
Accusativemakṣīkām makṣīke makṣīkāḥ
Instrumentalmakṣīkayā makṣīkābhyām makṣīkābhiḥ
Dativemakṣīkāyai makṣīkābhyām makṣīkābhyaḥ
Ablativemakṣīkāyāḥ makṣīkābhyām makṣīkābhyaḥ
Genitivemakṣīkāyāḥ makṣīkayoḥ makṣīkāṇām
Locativemakṣīkāyām makṣīkayoḥ makṣīkāsu

Adverb -makṣīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria