Declension table of ?makṣa

Deva

MasculineSingularDualPlural
Nominativemakṣaḥ makṣau makṣāḥ
Vocativemakṣa makṣau makṣāḥ
Accusativemakṣam makṣau makṣān
Instrumentalmakṣeṇa makṣābhyām makṣaiḥ makṣebhiḥ
Dativemakṣāya makṣābhyām makṣebhyaḥ
Ablativemakṣāt makṣābhyām makṣebhyaḥ
Genitivemakṣasya makṣayoḥ makṣāṇām
Locativemakṣe makṣayoḥ makṣeṣu

Compound makṣa -

Adverb -makṣam -makṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria