Declension table of ?majjasamudbhava

Deva

MasculineSingularDualPlural
Nominativemajjasamudbhavaḥ majjasamudbhavau majjasamudbhavāḥ
Vocativemajjasamudbhava majjasamudbhavau majjasamudbhavāḥ
Accusativemajjasamudbhavam majjasamudbhavau majjasamudbhavān
Instrumentalmajjasamudbhavena majjasamudbhavābhyām majjasamudbhavaiḥ majjasamudbhavebhiḥ
Dativemajjasamudbhavāya majjasamudbhavābhyām majjasamudbhavebhyaḥ
Ablativemajjasamudbhavāt majjasamudbhavābhyām majjasamudbhavebhyaḥ
Genitivemajjasamudbhavasya majjasamudbhavayoḥ majjasamudbhavānām
Locativemajjasamudbhave majjasamudbhavayoḥ majjasamudbhaveṣu

Compound majjasamudbhava -

Adverb -majjasamudbhavam -majjasamudbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria