Declension table of ?majjanvat

Deva

MasculineSingularDualPlural
Nominativemajjanvān majjanvantau majjanvantaḥ
Vocativemajjanvan majjanvantau majjanvantaḥ
Accusativemajjanvantam majjanvantau majjanvataḥ
Instrumentalmajjanvatā majjanvadbhyām majjanvadbhiḥ
Dativemajjanvate majjanvadbhyām majjanvadbhyaḥ
Ablativemajjanvataḥ majjanvadbhyām majjanvadbhyaḥ
Genitivemajjanvataḥ majjanvatoḥ majjanvatām
Locativemajjanvati majjanvatoḥ majjanvatsu

Compound majjanvat -

Adverb -majjanvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria