Declension table of ?majjanagata

Deva

NeuterSingularDualPlural
Nominativemajjanagatam majjanagate majjanagatāni
Vocativemajjanagata majjanagate majjanagatāni
Accusativemajjanagatam majjanagate majjanagatāni
Instrumentalmajjanagatena majjanagatābhyām majjanagataiḥ
Dativemajjanagatāya majjanagatābhyām majjanagatebhyaḥ
Ablativemajjanagatāt majjanagatābhyām majjanagatebhyaḥ
Genitivemajjanagatasya majjanagatayoḥ majjanagatānām
Locativemajjanagate majjanagatayoḥ majjanagateṣu

Compound majjanagata -

Adverb -majjanagatam -majjanagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria