Declension table of ?majjanagata

Deva

MasculineSingularDualPlural
Nominativemajjanagataḥ majjanagatau majjanagatāḥ
Vocativemajjanagata majjanagatau majjanagatāḥ
Accusativemajjanagatam majjanagatau majjanagatān
Instrumentalmajjanagatena majjanagatābhyām majjanagataiḥ majjanagatebhiḥ
Dativemajjanagatāya majjanagatābhyām majjanagatebhyaḥ
Ablativemajjanagatāt majjanagatābhyām majjanagatebhyaḥ
Genitivemajjanagatasya majjanagatayoḥ majjanagatānām
Locativemajjanagate majjanagatayoḥ majjanagateṣu

Compound majjanagata -

Adverb -majjanagatam -majjanagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria