Declension table of maitryupaniṣad

Deva

FeminineSingularDualPlural
Nominativemaitryupaniṣat maitryupaniṣadau maitryupaniṣadaḥ
Vocativemaitryupaniṣat maitryupaniṣadau maitryupaniṣadaḥ
Accusativemaitryupaniṣadam maitryupaniṣadau maitryupaniṣadaḥ
Instrumentalmaitryupaniṣadā maitryupaniṣadbhyām maitryupaniṣadbhiḥ
Dativemaitryupaniṣade maitryupaniṣadbhyām maitryupaniṣadbhyaḥ
Ablativemaitryupaniṣadaḥ maitryupaniṣadbhyām maitryupaniṣadbhyaḥ
Genitivemaitryupaniṣadaḥ maitryupaniṣadoḥ maitryupaniṣadām
Locativemaitryupaniṣadi maitryupaniṣadoḥ maitryupaniṣatsu

Compound maitryupaniṣat -

Adverb -maitryupaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria