Declension table of ?maitrīpakṣapāta

Deva

MasculineSingularDualPlural
Nominativemaitrīpakṣapātaḥ maitrīpakṣapātau maitrīpakṣapātāḥ
Vocativemaitrīpakṣapāta maitrīpakṣapātau maitrīpakṣapātāḥ
Accusativemaitrīpakṣapātam maitrīpakṣapātau maitrīpakṣapātān
Instrumentalmaitrīpakṣapātena maitrīpakṣapātābhyām maitrīpakṣapātaiḥ maitrīpakṣapātebhiḥ
Dativemaitrīpakṣapātāya maitrīpakṣapātābhyām maitrīpakṣapātebhyaḥ
Ablativemaitrīpakṣapātāt maitrīpakṣapātābhyām maitrīpakṣapātebhyaḥ
Genitivemaitrīpakṣapātasya maitrīpakṣapātayoḥ maitrīpakṣapātānām
Locativemaitrīpakṣapāte maitrīpakṣapātayoḥ maitrīpakṣapāteṣu

Compound maitrīpakṣapāta -

Adverb -maitrīpakṣapātam -maitrīpakṣapātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria