Declension table of ?maitrīnātha

Deva

MasculineSingularDualPlural
Nominativemaitrīnāthaḥ maitrīnāthau maitrīnāthāḥ
Vocativemaitrīnātha maitrīnāthau maitrīnāthāḥ
Accusativemaitrīnātham maitrīnāthau maitrīnāthān
Instrumentalmaitrīnāthena maitrīnāthābhyām maitrīnāthaiḥ maitrīnāthebhiḥ
Dativemaitrīnāthāya maitrīnāthābhyām maitrīnāthebhyaḥ
Ablativemaitrīnāthāt maitrīnāthābhyām maitrīnāthebhyaḥ
Genitivemaitrīnāthasya maitrīnāthayoḥ maitrīnāthānām
Locativemaitrīnāthe maitrīnāthayoḥ maitrīnātheṣu

Compound maitrīnātha -

Adverb -maitrīnātham -maitrīnāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria