Declension table of ?maitrīmayī

Deva

FeminineSingularDualPlural
Nominativemaitrīmayī maitrīmayyau maitrīmayyaḥ
Vocativemaitrīmayi maitrīmayyau maitrīmayyaḥ
Accusativemaitrīmayīm maitrīmayyau maitrīmayīḥ
Instrumentalmaitrīmayyā maitrīmayībhyām maitrīmayībhiḥ
Dativemaitrīmayyai maitrīmayībhyām maitrīmayībhyaḥ
Ablativemaitrīmayyāḥ maitrīmayībhyām maitrīmayībhyaḥ
Genitivemaitrīmayyāḥ maitrīmayyoḥ maitrīmayīṇām
Locativemaitrīmayyām maitrīmayyoḥ maitrīmayīṣu

Compound maitrīmayi - maitrīmayī -

Adverb -maitrīmayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria