Declension table of ?maitrīmaya

Deva

NeuterSingularDualPlural
Nominativemaitrīmayam maitrīmaye maitrīmayāṇi
Vocativemaitrīmaya maitrīmaye maitrīmayāṇi
Accusativemaitrīmayam maitrīmaye maitrīmayāṇi
Instrumentalmaitrīmayeṇa maitrīmayābhyām maitrīmayaiḥ
Dativemaitrīmayāya maitrīmayābhyām maitrīmayebhyaḥ
Ablativemaitrīmayāt maitrīmayābhyām maitrīmayebhyaḥ
Genitivemaitrīmayasya maitrīmayayoḥ maitrīmayāṇām
Locativemaitrīmaye maitrīmayayoḥ maitrīmayeṣu

Compound maitrīmaya -

Adverb -maitrīmayam -maitrīmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria