Declension table of ?maitrīmaya

Deva

MasculineSingularDualPlural
Nominativemaitrīmayaḥ maitrīmayau maitrīmayāḥ
Vocativemaitrīmaya maitrīmayau maitrīmayāḥ
Accusativemaitrīmayam maitrīmayau maitrīmayān
Instrumentalmaitrīmayeṇa maitrīmayābhyām maitrīmayaiḥ maitrīmayebhiḥ
Dativemaitrīmayāya maitrīmayābhyām maitrīmayebhyaḥ
Ablativemaitrīmayāt maitrīmayābhyām maitrīmayebhyaḥ
Genitivemaitrīmayasya maitrīmayayoḥ maitrīmayāṇām
Locativemaitrīmaye maitrīmayayoḥ maitrīmayeṣu

Compound maitrīmaya -

Adverb -maitrīmayam -maitrīmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria