Declension table of ?maitrīkaruṇāmudita

Deva

MasculineSingularDualPlural
Nominativemaitrīkaruṇāmuditaḥ maitrīkaruṇāmuditau maitrīkaruṇāmuditāḥ
Vocativemaitrīkaruṇāmudita maitrīkaruṇāmuditau maitrīkaruṇāmuditāḥ
Accusativemaitrīkaruṇāmuditam maitrīkaruṇāmuditau maitrīkaruṇāmuditān
Instrumentalmaitrīkaruṇāmuditena maitrīkaruṇāmuditābhyām maitrīkaruṇāmuditaiḥ maitrīkaruṇāmuditebhiḥ
Dativemaitrīkaruṇāmuditāya maitrīkaruṇāmuditābhyām maitrīkaruṇāmuditebhyaḥ
Ablativemaitrīkaruṇāmuditāt maitrīkaruṇāmuditābhyām maitrīkaruṇāmuditebhyaḥ
Genitivemaitrīkaruṇāmuditasya maitrīkaruṇāmuditayoḥ maitrīkaruṇāmuditānām
Locativemaitrīkaruṇāmudite maitrīkaruṇāmuditayoḥ maitrīkaruṇāmuditeṣu

Compound maitrīkaruṇāmudita -

Adverb -maitrīkaruṇāmuditam -maitrīkaruṇāmuditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria