Declension table of ?maitrīdāna

Deva

NeuterSingularDualPlural
Nominativemaitrīdānam maitrīdāne maitrīdānāni
Vocativemaitrīdāna maitrīdāne maitrīdānāni
Accusativemaitrīdānam maitrīdāne maitrīdānāni
Instrumentalmaitrīdānena maitrīdānābhyām maitrīdānaiḥ
Dativemaitrīdānāya maitrīdānābhyām maitrīdānebhyaḥ
Ablativemaitrīdānāt maitrīdānābhyām maitrīdānebhyaḥ
Genitivemaitrīdānasya maitrīdānayoḥ maitrīdānānām
Locativemaitrīdāne maitrīdānayoḥ maitrīdāneṣu

Compound maitrīdāna -

Adverb -maitrīdānam -maitrīdānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria