Declension table of ?maitreyīśākhopaniṣad

Deva

FeminineSingularDualPlural
Nominativemaitreyīśākhopaniṣat maitreyīśākhopaniṣadau maitreyīśākhopaniṣadaḥ
Vocativemaitreyīśākhopaniṣat maitreyīśākhopaniṣadau maitreyīśākhopaniṣadaḥ
Accusativemaitreyīśākhopaniṣadam maitreyīśākhopaniṣadau maitreyīśākhopaniṣadaḥ
Instrumentalmaitreyīśākhopaniṣadā maitreyīśākhopaniṣadbhyām maitreyīśākhopaniṣadbhiḥ
Dativemaitreyīśākhopaniṣade maitreyīśākhopaniṣadbhyām maitreyīśākhopaniṣadbhyaḥ
Ablativemaitreyīśākhopaniṣadaḥ maitreyīśākhopaniṣadbhyām maitreyīśākhopaniṣadbhyaḥ
Genitivemaitreyīśākhopaniṣadaḥ maitreyīśākhopaniṣadoḥ maitreyīśākhopaniṣadām
Locativemaitreyīśākhopaniṣadi maitreyīśākhopaniṣadoḥ maitreyīśākhopaniṣatsu

Compound maitreyīśākhopaniṣat -

Adverb -maitreyīśākhopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria