Declension table of ?maitraśākhā

Deva

FeminineSingularDualPlural
Nominativemaitraśākhā maitraśākhe maitraśākhāḥ
Vocativemaitraśākhe maitraśākhe maitraśākhāḥ
Accusativemaitraśākhām maitraśākhe maitraśākhāḥ
Instrumentalmaitraśākhayā maitraśākhābhyām maitraśākhābhiḥ
Dativemaitraśākhāyai maitraśākhābhyām maitraśākhābhyaḥ
Ablativemaitraśākhāyāḥ maitraśākhābhyām maitraśākhābhyaḥ
Genitivemaitraśākhāyāḥ maitraśākhayoḥ maitraśākhānām
Locativemaitraśākhāyām maitraśākhayoḥ maitraśākhāsu

Adverb -maitraśākham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria