Declension table of ?maitravardhrakā

Deva

FeminineSingularDualPlural
Nominativemaitravardhrakā maitravardhrake maitravardhrakāḥ
Vocativemaitravardhrake maitravardhrake maitravardhrakāḥ
Accusativemaitravardhrakām maitravardhrake maitravardhrakāḥ
Instrumentalmaitravardhrakayā maitravardhrakābhyām maitravardhrakābhiḥ
Dativemaitravardhrakāyai maitravardhrakābhyām maitravardhrakābhyaḥ
Ablativemaitravardhrakāyāḥ maitravardhrakābhyām maitravardhrakābhyaḥ
Genitivemaitravardhrakāyāḥ maitravardhrakayoḥ maitravardhrakāṇām
Locativemaitravardhrakāyām maitravardhrakayoḥ maitravardhrakāsu

Adverb -maitravardhrakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria