Declension table of ?maitravardhraka

Deva

MasculineSingularDualPlural
Nominativemaitravardhrakaḥ maitravardhrakau maitravardhrakāḥ
Vocativemaitravardhraka maitravardhrakau maitravardhrakāḥ
Accusativemaitravardhrakam maitravardhrakau maitravardhrakān
Instrumentalmaitravardhrakeṇa maitravardhrakābhyām maitravardhrakaiḥ maitravardhrakebhiḥ
Dativemaitravardhrakāya maitravardhrakābhyām maitravardhrakebhyaḥ
Ablativemaitravardhrakāt maitravardhrakābhyām maitravardhrakebhyaḥ
Genitivemaitravardhrakasya maitravardhrakayoḥ maitravardhrakāṇām
Locativemaitravardhrake maitravardhrakayoḥ maitravardhrakeṣu

Compound maitravardhraka -

Adverb -maitravardhrakam -maitravardhrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria