Declension table of ?maitravardhakā

Deva

FeminineSingularDualPlural
Nominativemaitravardhakā maitravardhake maitravardhakāḥ
Vocativemaitravardhake maitravardhake maitravardhakāḥ
Accusativemaitravardhakām maitravardhake maitravardhakāḥ
Instrumentalmaitravardhakayā maitravardhakābhyām maitravardhakābhiḥ
Dativemaitravardhakāyai maitravardhakābhyām maitravardhakābhyaḥ
Ablativemaitravardhakāyāḥ maitravardhakābhyām maitravardhakābhyaḥ
Genitivemaitravardhakāyāḥ maitravardhakayoḥ maitravardhakānām
Locativemaitravardhakāyām maitravardhakayoḥ maitravardhakāsu

Adverb -maitravardhakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria