Declension table of ?maitravardhaka

Deva

MasculineSingularDualPlural
Nominativemaitravardhakaḥ maitravardhakau maitravardhakāḥ
Vocativemaitravardhaka maitravardhakau maitravardhakāḥ
Accusativemaitravardhakam maitravardhakau maitravardhakān
Instrumentalmaitravardhakena maitravardhakābhyām maitravardhakaiḥ maitravardhakebhiḥ
Dativemaitravardhakāya maitravardhakābhyām maitravardhakebhyaḥ
Ablativemaitravardhakāt maitravardhakābhyām maitravardhakebhyaḥ
Genitivemaitravardhakasya maitravardhakayoḥ maitravardhakānām
Locativemaitravardhake maitravardhakayoḥ maitravardhakeṣu

Compound maitravardhaka -

Adverb -maitravardhakam -maitravardhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria