Declension table of ?maitrasūtra

Deva

NeuterSingularDualPlural
Nominativemaitrasūtram maitrasūtre maitrasūtrāṇi
Vocativemaitrasūtra maitrasūtre maitrasūtrāṇi
Accusativemaitrasūtram maitrasūtre maitrasūtrāṇi
Instrumentalmaitrasūtreṇa maitrasūtrābhyām maitrasūtraiḥ
Dativemaitrasūtrāya maitrasūtrābhyām maitrasūtrebhyaḥ
Ablativemaitrasūtrāt maitrasūtrābhyām maitrasūtrebhyaḥ
Genitivemaitrasūtrasya maitrasūtrayoḥ maitrasūtrāṇām
Locativemaitrasūtre maitrasūtrayoḥ maitrasūtreṣu

Compound maitrasūtra -

Adverb -maitrasūtram -maitrasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria