Declension table of ?maitranakṣatra

Deva

NeuterSingularDualPlural
Nominativemaitranakṣatram maitranakṣatre maitranakṣatrāṇi
Vocativemaitranakṣatra maitranakṣatre maitranakṣatrāṇi
Accusativemaitranakṣatram maitranakṣatre maitranakṣatrāṇi
Instrumentalmaitranakṣatreṇa maitranakṣatrābhyām maitranakṣatraiḥ
Dativemaitranakṣatrāya maitranakṣatrābhyām maitranakṣatrebhyaḥ
Ablativemaitranakṣatrāt maitranakṣatrābhyām maitranakṣatrebhyaḥ
Genitivemaitranakṣatrasya maitranakṣatrayoḥ maitranakṣatrāṇām
Locativemaitranakṣatre maitranakṣatrayoḥ maitranakṣatreṣu

Compound maitranakṣatra -

Adverb -maitranakṣatram -maitranakṣatrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria