Declension table of maitraka

Deva

NeuterSingularDualPlural
Nominativemaitrakam maitrake maitrakāṇi
Vocativemaitraka maitrake maitrakāṇi
Accusativemaitrakam maitrake maitrakāṇi
Instrumentalmaitrakeṇa maitrakābhyām maitrakaiḥ
Dativemaitrakāya maitrakābhyām maitrakebhyaḥ
Ablativemaitrakāt maitrakābhyām maitrakebhyaḥ
Genitivemaitrakasya maitrakayoḥ maitrakāṇām
Locativemaitrake maitrakayoḥ maitrakeṣu

Compound maitraka -

Adverb -maitrakam -maitrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria