Declension table of maitraka

Deva

MasculineSingularDualPlural
Nominativemaitrakaḥ maitrakau maitrakāḥ
Vocativemaitraka maitrakau maitrakāḥ
Accusativemaitrakam maitrakau maitrakān
Instrumentalmaitrakeṇa maitrakābhyām maitrakaiḥ maitrakebhiḥ
Dativemaitrakāya maitrakābhyām maitrakebhyaḥ
Ablativemaitrakāt maitrakābhyām maitrakebhyaḥ
Genitivemaitrakasya maitrakayoḥ maitrakāṇām
Locativemaitrake maitrakayoḥ maitrakeṣu

Compound maitraka -

Adverb -maitrakam -maitrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria