Declension table of ?maitracittā

Deva

FeminineSingularDualPlural
Nominativemaitracittā maitracitte maitracittāḥ
Vocativemaitracitte maitracitte maitracittāḥ
Accusativemaitracittām maitracitte maitracittāḥ
Instrumentalmaitracittayā maitracittābhyām maitracittābhiḥ
Dativemaitracittāyai maitracittābhyām maitracittābhyaḥ
Ablativemaitracittāyāḥ maitracittābhyām maitracittābhyaḥ
Genitivemaitracittāyāḥ maitracittayoḥ maitracittānām
Locativemaitracittāyām maitracittayoḥ maitracittāsu

Adverb -maitracittam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria