Declension table of ?maitracitta

Deva

MasculineSingularDualPlural
Nominativemaitracittaḥ maitracittau maitracittāḥ
Vocativemaitracitta maitracittau maitracittāḥ
Accusativemaitracittam maitracittau maitracittān
Instrumentalmaitracittena maitracittābhyām maitracittaiḥ maitracittebhiḥ
Dativemaitracittāya maitracittābhyām maitracittebhyaḥ
Ablativemaitracittāt maitracittābhyām maitracittebhyaḥ
Genitivemaitracittasya maitracittayoḥ maitracittānām
Locativemaitracitte maitracittayoḥ maitracitteṣu

Compound maitracitta -

Adverb -maitracittam -maitracittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria