Declension table of ?maitrabha

Deva

NeuterSingularDualPlural
Nominativemaitrabham maitrabhe maitrabhāṇi
Vocativemaitrabha maitrabhe maitrabhāṇi
Accusativemaitrabham maitrabhe maitrabhāṇi
Instrumentalmaitrabheṇa maitrabhābhyām maitrabhaiḥ
Dativemaitrabhāya maitrabhābhyām maitrabhebhyaḥ
Ablativemaitrabhāt maitrabhābhyām maitrabhebhyaḥ
Genitivemaitrabhasya maitrabhayoḥ maitrabhāṇām
Locativemaitrabhe maitrabhayoḥ maitrabheṣu

Compound maitrabha -

Adverb -maitrabham -maitrabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria