Declension table of ?maitrāyaṇyupaniṣad

Deva

FeminineSingularDualPlural
Nominativemaitrāyaṇyupaniṣat maitrāyaṇyupaniṣadau maitrāyaṇyupaniṣadaḥ
Vocativemaitrāyaṇyupaniṣat maitrāyaṇyupaniṣadau maitrāyaṇyupaniṣadaḥ
Accusativemaitrāyaṇyupaniṣadam maitrāyaṇyupaniṣadau maitrāyaṇyupaniṣadaḥ
Instrumentalmaitrāyaṇyupaniṣadā maitrāyaṇyupaniṣadbhyām maitrāyaṇyupaniṣadbhiḥ
Dativemaitrāyaṇyupaniṣade maitrāyaṇyupaniṣadbhyām maitrāyaṇyupaniṣadbhyaḥ
Ablativemaitrāyaṇyupaniṣadaḥ maitrāyaṇyupaniṣadbhyām maitrāyaṇyupaniṣadbhyaḥ
Genitivemaitrāyaṇyupaniṣadaḥ maitrāyaṇyupaniṣadoḥ maitrāyaṇyupaniṣadām
Locativemaitrāyaṇyupaniṣadi maitrāyaṇyupaniṣadoḥ maitrāyaṇyupaniṣatsu

Compound maitrāyaṇyupaniṣat -

Adverb -maitrāyaṇyupaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria