Declension table of ?maitrāyaṇopaniṣad

Deva

FeminineSingularDualPlural
Nominativemaitrāyaṇopaniṣat maitrāyaṇopaniṣadau maitrāyaṇopaniṣadaḥ
Vocativemaitrāyaṇopaniṣat maitrāyaṇopaniṣadau maitrāyaṇopaniṣadaḥ
Accusativemaitrāyaṇopaniṣadam maitrāyaṇopaniṣadau maitrāyaṇopaniṣadaḥ
Instrumentalmaitrāyaṇopaniṣadā maitrāyaṇopaniṣadbhyām maitrāyaṇopaniṣadbhiḥ
Dativemaitrāyaṇopaniṣade maitrāyaṇopaniṣadbhyām maitrāyaṇopaniṣadbhyaḥ
Ablativemaitrāyaṇopaniṣadaḥ maitrāyaṇopaniṣadbhyām maitrāyaṇopaniṣadbhyaḥ
Genitivemaitrāyaṇopaniṣadaḥ maitrāyaṇopaniṣadoḥ maitrāyaṇopaniṣadām
Locativemaitrāyaṇopaniṣadi maitrāyaṇopaniṣadoḥ maitrāyaṇopaniṣatsu

Compound maitrāyaṇopaniṣat -

Adverb -maitrāyaṇopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria