Declension table of ?maitrāyaṇīyopaniṣad

Deva

FeminineSingularDualPlural
Nominativemaitrāyaṇīyopaniṣat maitrāyaṇīyopaniṣadau maitrāyaṇīyopaniṣadaḥ
Vocativemaitrāyaṇīyopaniṣat maitrāyaṇīyopaniṣadau maitrāyaṇīyopaniṣadaḥ
Accusativemaitrāyaṇīyopaniṣadam maitrāyaṇīyopaniṣadau maitrāyaṇīyopaniṣadaḥ
Instrumentalmaitrāyaṇīyopaniṣadā maitrāyaṇīyopaniṣadbhyām maitrāyaṇīyopaniṣadbhiḥ
Dativemaitrāyaṇīyopaniṣade maitrāyaṇīyopaniṣadbhyām maitrāyaṇīyopaniṣadbhyaḥ
Ablativemaitrāyaṇīyopaniṣadaḥ maitrāyaṇīyopaniṣadbhyām maitrāyaṇīyopaniṣadbhyaḥ
Genitivemaitrāyaṇīyopaniṣadaḥ maitrāyaṇīyopaniṣadoḥ maitrāyaṇīyopaniṣadām
Locativemaitrāyaṇīyopaniṣadi maitrāyaṇīyopaniṣadoḥ maitrāyaṇīyopaniṣatsu

Compound maitrāyaṇīyopaniṣat -

Adverb -maitrāyaṇīyopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria