Declension table of ?maitrāyaṇīyaśākhā

Deva

FeminineSingularDualPlural
Nominativemaitrāyaṇīyaśākhā maitrāyaṇīyaśākhe maitrāyaṇīyaśākhāḥ
Vocativemaitrāyaṇīyaśākhe maitrāyaṇīyaśākhe maitrāyaṇīyaśākhāḥ
Accusativemaitrāyaṇīyaśākhām maitrāyaṇīyaśākhe maitrāyaṇīyaśākhāḥ
Instrumentalmaitrāyaṇīyaśākhayā maitrāyaṇīyaśākhābhyām maitrāyaṇīyaśākhābhiḥ
Dativemaitrāyaṇīyaśākhāyai maitrāyaṇīyaśākhābhyām maitrāyaṇīyaśākhābhyaḥ
Ablativemaitrāyaṇīyaśākhāyāḥ maitrāyaṇīyaśākhābhyām maitrāyaṇīyaśākhābhyaḥ
Genitivemaitrāyaṇīyaśākhāyāḥ maitrāyaṇīyaśākhayoḥ maitrāyaṇīyaśākhānām
Locativemaitrāyaṇīyaśākhāyām maitrāyaṇīyaśākhayoḥ maitrāyaṇīyaśākhāsu

Adverb -maitrāyaṇīyaśākham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria