Declension table of ?maitrāyaṇīyaurdhvadehikapaddhati

Deva

FeminineSingularDualPlural
Nominativemaitrāyaṇīyaurdhvadehikapaddhatiḥ maitrāyaṇīyaurdhvadehikapaddhatī maitrāyaṇīyaurdhvadehikapaddhatayaḥ
Vocativemaitrāyaṇīyaurdhvadehikapaddhate maitrāyaṇīyaurdhvadehikapaddhatī maitrāyaṇīyaurdhvadehikapaddhatayaḥ
Accusativemaitrāyaṇīyaurdhvadehikapaddhatim maitrāyaṇīyaurdhvadehikapaddhatī maitrāyaṇīyaurdhvadehikapaddhatīḥ
Instrumentalmaitrāyaṇīyaurdhvadehikapaddhatyā maitrāyaṇīyaurdhvadehikapaddhatibhyām maitrāyaṇīyaurdhvadehikapaddhatibhiḥ
Dativemaitrāyaṇīyaurdhvadehikapaddhatyai maitrāyaṇīyaurdhvadehikapaddhataye maitrāyaṇīyaurdhvadehikapaddhatibhyām maitrāyaṇīyaurdhvadehikapaddhatibhyaḥ
Ablativemaitrāyaṇīyaurdhvadehikapaddhatyāḥ maitrāyaṇīyaurdhvadehikapaddhateḥ maitrāyaṇīyaurdhvadehikapaddhatibhyām maitrāyaṇīyaurdhvadehikapaddhatibhyaḥ
Genitivemaitrāyaṇīyaurdhvadehikapaddhatyāḥ maitrāyaṇīyaurdhvadehikapaddhateḥ maitrāyaṇīyaurdhvadehikapaddhatyoḥ maitrāyaṇīyaurdhvadehikapaddhatīnām
Locativemaitrāyaṇīyaurdhvadehikapaddhatyām maitrāyaṇīyaurdhvadehikapaddhatau maitrāyaṇīyaurdhvadehikapaddhatyoḥ maitrāyaṇīyaurdhvadehikapaddhatiṣu

Compound maitrāyaṇīyaurdhvadehikapaddhati -

Adverb -maitrāyaṇīyaurdhvadehikapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria