Declension table of ?maitrāyaṇīyasaṃhitā

Deva

FeminineSingularDualPlural
Nominativemaitrāyaṇīyasaṃhitā maitrāyaṇīyasaṃhite maitrāyaṇīyasaṃhitāḥ
Vocativemaitrāyaṇīyasaṃhite maitrāyaṇīyasaṃhite maitrāyaṇīyasaṃhitāḥ
Accusativemaitrāyaṇīyasaṃhitām maitrāyaṇīyasaṃhite maitrāyaṇīyasaṃhitāḥ
Instrumentalmaitrāyaṇīyasaṃhitayā maitrāyaṇīyasaṃhitābhyām maitrāyaṇīyasaṃhitābhiḥ
Dativemaitrāyaṇīyasaṃhitāyai maitrāyaṇīyasaṃhitābhyām maitrāyaṇīyasaṃhitābhyaḥ
Ablativemaitrāyaṇīyasaṃhitāyāḥ maitrāyaṇīyasaṃhitābhyām maitrāyaṇīyasaṃhitābhyaḥ
Genitivemaitrāyaṇīyasaṃhitāyāḥ maitrāyaṇīyasaṃhitayoḥ maitrāyaṇīyasaṃhitānām
Locativemaitrāyaṇīyasaṃhitāyām maitrāyaṇīyasaṃhitayoḥ maitrāyaṇīyasaṃhitāsu

Adverb -maitrāyaṇīyasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria