Declension table of ?maitrāyaṇībrāhmaṇopaniṣad

Deva

FeminineSingularDualPlural
Nominativemaitrāyaṇībrāhmaṇopaniṣat maitrāyaṇībrāhmaṇopaniṣadau maitrāyaṇībrāhmaṇopaniṣadaḥ
Vocativemaitrāyaṇībrāhmaṇopaniṣat maitrāyaṇībrāhmaṇopaniṣadau maitrāyaṇībrāhmaṇopaniṣadaḥ
Accusativemaitrāyaṇībrāhmaṇopaniṣadam maitrāyaṇībrāhmaṇopaniṣadau maitrāyaṇībrāhmaṇopaniṣadaḥ
Instrumentalmaitrāyaṇībrāhmaṇopaniṣadā maitrāyaṇībrāhmaṇopaniṣadbhyām maitrāyaṇībrāhmaṇopaniṣadbhiḥ
Dativemaitrāyaṇībrāhmaṇopaniṣade maitrāyaṇībrāhmaṇopaniṣadbhyām maitrāyaṇībrāhmaṇopaniṣadbhyaḥ
Ablativemaitrāyaṇībrāhmaṇopaniṣadaḥ maitrāyaṇībrāhmaṇopaniṣadbhyām maitrāyaṇībrāhmaṇopaniṣadbhyaḥ
Genitivemaitrāyaṇībrāhmaṇopaniṣadaḥ maitrāyaṇībrāhmaṇopaniṣadoḥ maitrāyaṇībrāhmaṇopaniṣadām
Locativemaitrāyaṇībrāhmaṇopaniṣadi maitrāyaṇībrāhmaṇopaniṣadoḥ maitrāyaṇībrāhmaṇopaniṣatsu

Compound maitrāyaṇībrāhmaṇopaniṣat -

Adverb -maitrāyaṇībrāhmaṇopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria