Declension table of ?maitrāyaṇībrāhmaṇabhāṣyadīpikā

Deva

FeminineSingularDualPlural
Nominativemaitrāyaṇībrāhmaṇabhāṣyadīpikā maitrāyaṇībrāhmaṇabhāṣyadīpike maitrāyaṇībrāhmaṇabhāṣyadīpikāḥ
Vocativemaitrāyaṇībrāhmaṇabhāṣyadīpike maitrāyaṇībrāhmaṇabhāṣyadīpike maitrāyaṇībrāhmaṇabhāṣyadīpikāḥ
Accusativemaitrāyaṇībrāhmaṇabhāṣyadīpikām maitrāyaṇībrāhmaṇabhāṣyadīpike maitrāyaṇībrāhmaṇabhāṣyadīpikāḥ
Instrumentalmaitrāyaṇībrāhmaṇabhāṣyadīpikayā maitrāyaṇībrāhmaṇabhāṣyadīpikābhyām maitrāyaṇībrāhmaṇabhāṣyadīpikābhiḥ
Dativemaitrāyaṇībrāhmaṇabhāṣyadīpikāyai maitrāyaṇībrāhmaṇabhāṣyadīpikābhyām maitrāyaṇībrāhmaṇabhāṣyadīpikābhyaḥ
Ablativemaitrāyaṇībrāhmaṇabhāṣyadīpikāyāḥ maitrāyaṇībrāhmaṇabhāṣyadīpikābhyām maitrāyaṇībrāhmaṇabhāṣyadīpikābhyaḥ
Genitivemaitrāyaṇībrāhmaṇabhāṣyadīpikāyāḥ maitrāyaṇībrāhmaṇabhāṣyadīpikayoḥ maitrāyaṇībrāhmaṇabhāṣyadīpikānām
Locativemaitrāyaṇībrāhmaṇabhāṣyadīpikāyām maitrāyaṇībrāhmaṇabhāṣyadīpikayoḥ maitrāyaṇībrāhmaṇabhāṣyadīpikāsu

Adverb -maitrāyaṇībrāhmaṇabhāṣyadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria