Declension table of maitrāyaṇī

Deva

FeminineSingularDualPlural
Nominativemaitrāyaṇī maitrāyaṇyau maitrāyaṇyaḥ
Vocativemaitrāyaṇi maitrāyaṇyau maitrāyaṇyaḥ
Accusativemaitrāyaṇīm maitrāyaṇyau maitrāyaṇīḥ
Instrumentalmaitrāyaṇyā maitrāyaṇībhyām maitrāyaṇībhiḥ
Dativemaitrāyaṇyai maitrāyaṇībhyām maitrāyaṇībhyaḥ
Ablativemaitrāyaṇyāḥ maitrāyaṇībhyām maitrāyaṇībhyaḥ
Genitivemaitrāyaṇyāḥ maitrāyaṇyoḥ maitrāyaṇīnām
Locativemaitrāyaṇyām maitrāyaṇyoḥ maitrāyaṇīṣu

Compound maitrāyaṇi - maitrāyaṇī -

Adverb -maitrāyaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria