Declension table of ?maitrāvaruṇīyā

Deva

FeminineSingularDualPlural
Nominativemaitrāvaruṇīyā maitrāvaruṇīye maitrāvaruṇīyāḥ
Vocativemaitrāvaruṇīye maitrāvaruṇīye maitrāvaruṇīyāḥ
Accusativemaitrāvaruṇīyām maitrāvaruṇīye maitrāvaruṇīyāḥ
Instrumentalmaitrāvaruṇīyayā maitrāvaruṇīyābhyām maitrāvaruṇīyābhiḥ
Dativemaitrāvaruṇīyāyai maitrāvaruṇīyābhyām maitrāvaruṇīyābhyaḥ
Ablativemaitrāvaruṇīyāyāḥ maitrāvaruṇīyābhyām maitrāvaruṇīyābhyaḥ
Genitivemaitrāvaruṇīyāyāḥ maitrāvaruṇīyayoḥ maitrāvaruṇīyānām
Locativemaitrāvaruṇīyāyām maitrāvaruṇīyayoḥ maitrāvaruṇīyāsu

Adverb -maitrāvaruṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria